atha maṅgalaślōkāḥ svasti prajābhyaḥ paripālayantāṁ nyāyyēna mārgēṇa mahīṁ mahīśāḥ । gōbrāhmaṇēbhyaḥ śubhamastu nityaṁ lōkāḥ samastāḥ sukhinō bhavantu ॥ kālē varṣatu parjanyaḥ pr̥thivī sasyaśālinī । dēśō’yaṁ kṣōbharahitō brāhmaṇāḥ santu nirbhayāḥ ॥ aputrāḥ putriṇaḥ santu putriṇaḥ santu pautriṇaḥ । adhanāḥ sadhanāḥ santu jīvantu śaradāṁ śatam ॥ caritaṁ raghunāthasya śatakōṭipravistaram । ēkaikamakṣaraṁ prōktaṁ mahāpātakanāśanam ॥ śrr̥ṇvan rāmāyaṇaṁ bhaktyā yaḥ pādaṁ padamēva vā । sa yāti brahmaṇaḥ sthānaṁ brahmaṇā pūjyatē sadā ॥ rāmāya rāmabhadrāya rāmacandrāya vēdhasē । raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ yanmaṅgalaṁ sahasrākṣē sarvadēvanamaskr̥tē । vr̥tranāśē samabhavattattē bhavatu maṅgalam ॥ yanmaṅgalaṁ suparṇasya vinatākalpayat purā । amr̥taṁ prārthayānasya tattē bhavatu maṅgalam ॥ maṅgalaṁ kōsalēndrāya mahanīyaguṇātmanē । cakravartitanūjāya sārvabhaumāya maṅgalam ॥ amr̥tōtpādanē daityān ghnatō vajradharasya yat । aditirmaṅgalaṁ prādāttattē bhavatu maṅgalam ॥ trīn vikramān prakramatō viṣṇōramitatējasaḥ । yadāsīnmaṅgalaṁ rāma tattē bhavatu maṅgalam ॥ r̥ṣayaḥ sāgarā dvīpā vēdā lōkā diśaśca tē । maṅgalāni mahābāhō diśantu tava sarvadā ॥ kāyēna vācā manasēndriyairvā buddhyātmanā vā prakr̥tēḥ svabhāvāt । karōmi yad yat sakalaṁ parasmai nārāyaṇāyēti samarpayāmi ॥ ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē maṅgalaślōkāḥ