atha ēkaṣaṣṭitamaḥ sargaḥ tatō jāmbavatō vākyamagr̥hṇanta vanaukasaḥ। aṅgadapramukhā vīrā hanūmāṁśca mahākapiḥ॥1॥ prītimantastataḥ sarvē vāyuputrapuraḥsarāḥ। mahēndrāgrāt samutpatya pupluvuḥ plavagarṣabhāḥ॥2॥ mērumandarasaṅkāśā mattā iva mahāgajāḥ। chādayanta ivākāśaṁ mahākāyā mahābalāḥ॥3॥ sabhājyamānaṁ bhūtaistamātmavantaṁ mahābalam । hanūmantaṁ mahāvēgaṁ vahanta iva dr̥ṣṭibhiḥ॥4॥ rāghavē cārthanirvr̥ttiṁ kartuṁ ca paramaṁ yaśaḥ। samādhāya samr̥ddhārthāḥ karmasiddhibhirunnatāḥ॥5॥ priyākhyānōnmukhāḥ sarvē sarvē yuddhābhinandinaḥ। sarvē rāmapratīkārē niścitārthā manasvinaḥ॥6॥ plavamānāḥ khamāplutya tatastē kānanaukasaḥ। nandanōpamamāsēdurvanaṁ drumaśatāyutam ॥7॥ yattanmadhuvanaṁ nāma sugrīvasyābhirakṣitam । adhr̥ṣyaṁ sarvabhūtānāṁ sarvabhūtamanōharam ॥8॥ yadrakṣati mahāvīraḥ sadā dadhimukhaḥ kapiḥ। mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ॥9॥ tē tadvanamupāgamya babhūvuḥ paramōtkaṭāḥ। vānarā vānarēndrasya manaḥkāntaṁ mahāvanam ॥10॥ tatastē vānarā hr̥ṣṭā dr̥ṣṭvā madhuvanaṁ mahat । kumāramabhyayācanta madhūni madhupiṅgalāḥ॥11॥ tataḥ kumārastānvr̥ddhāñjāmbavatpramukhānkapīn । anumānya dadau tēṣāṁ nisargaṁ madhubhakṣaṇē ॥12॥ tē nisr̥ṣṭāḥ kumārēṇa dhīmatā vālisūnunā । harayaḥ samapadyanta drumān madhukarākulān ॥13॥ bhakṣayantaḥ sugandhīni mūlāni ca phalāni ca । jagmuḥ praharṣaṁ tē sarvē babhūvuśca madōtkaṭāḥ॥14॥ tataścānumatāḥ sarvē susaṁhr̥ṣṭā vanaukasaḥ। muditāśca tatastē ca pranr̥tyanti tatastataḥ॥15॥ gāyanti kēcit prahasanti kēci- nnr̥tyanti kēcit praṇamanti kēcit । patanti kēcit pracaranti kēcit plavanti kēcit pralapanti kēcit ॥16॥ parasparaṁ kēcidupāśrayanti parasparaṁ kēcidatibruvanti । drumāddrumaṁ kēcidabhidravanti kṣitau nagāgrānnipatanti kēcit ॥17॥ mahītalātkēcidudīrṇavēgā mahādrumāgrāṇyabhisampatanti । gāyantamanyaḥ prahasannupaiti hasantamanyaḥ prarudannupaiti ॥18॥ tudantamanyaḥ praṇadannupaiti samākulaṁ tat kapisainyamāsīt । na cātra kaścinna babhūva mattō na cātra kaścinna babhūva dr̥ptaḥ॥19॥ tatō vanaṁ tatparibhakṣyamāṇaṁ drumāṁśca vidhvaṁsitapatrapuṣpān । samīkṣya kōpāddadhivaktranāmā nivārayāmāsa kapiḥ kapīṁstān ॥20॥ sa taiḥ pravr̥ddhaiḥ paribhartsyamānō vanasya gōptā harivr̥ddhavīraḥ। cakāra bhūyō matimugratējā vanasya rakṣāṁ prati vānarēbhyaḥ॥21॥ uvāca kāṁścit paruṣāṇyabhīta- masaktamanyāṁśca talairjaghāna । samētya kaiścit kalahaṁ cakāra tathaiva sāmnōpajagāma kāṁścit ॥22॥ sa tairmadādaprativāryavēgai- rbalācca tēna prativāryamāṇaiḥ। pradharṣaṇē tyaktabhayaiḥ samētya prakr̥ṣyatē cāpyanavēkṣya dōṣam ॥23॥ nakhaistudantō daśanairdaśanta- stalaiśca pādaiśca samāpayantaḥ। madātkapiṁ tē kapayaḥ samantā- nmahāvanaṁ nirviṣayaṁ ca cakruḥ॥24॥ ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkaṣaṣṭitamaḥ sargaḥ